B 202-3 Kālikāpurāṇa

Template:NR

Manuscript culture infobox

Filmed in: B 202/3
Title: Kālikāpurāṇa
Dimensions: 32 x 11 cm x 207 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/852
Remarks:


Reel No. B 202-3

Inventory No. 29322

Title Kālikāpurāṇa

Author attributed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing folio: 51

Size 32.0 x 11.0 cm

Folios 206

Lines per Folio 12

Foliation figures in the middle right-hand margin on the verso

Scribe Kālidāsa

Date of Copying SAM 758

Place of Deposit NAK

Accession No. 1/852

Manuscript Features

Excerpts

Beginning

❖ oṃ namaś caṇḍikāyai ||

śrīgaṇeśāya namaḥ ||

yad yogibhir bhavabhayārttivināśayogya,m

āsādya vaṃditam atīva viviktacittaiḥ |

tad vaḥ punātu haripādasarojayugma,m

āvirbhavat kramavilaṃghitabhūr bhuvaḥ svaḥ ||

sā pātu [[vaḥ]] sakalayogijanasya citte,

[ʼ]vidyātamiśra(!)taraṇir bhuvi muktihetuḥ ||

yā cānyajantunivahasya vimohanīti-,

māyāvidher jagati śuddhasu(!)buddhiharatrī ||

īśvaraṃ jagatām ādyaṃ, praṇamya puruṣottamaṃ |

nityajñānamayaṃ vakṣye, purāṇaṃ kālikāhvayaṃ ||

mārkkaṇḍeyaṃ nuniśreṣṭhaṃ, sthitaṃ himadharāntike |

munayaḥ paripapracchuḥ praṇamya ka[ma]ṭhādayaḥ ||

bhagavan samyag ākhyātaṃ, sarvvaśāstrāṇi tattvataḥ |

vedān sarvvāṃs tathā śāstrān(!) sārabhūtaṃ pramathya ca || (fol. 1v1–5)

End

yo lokam īśaḥ satataṃ bibhartti,

yaḥ pālayed antakaraś ca yaḥ syāt |

idaṃ samastaṃ trayam atra śaśva,t

tadīyarūpaṃ ca namo [ʼ]stu tasmai ||

pradhānapuruṣau yasya, prapaṃcau yogināṃ hṛdi |

yaḥ purāṇādhipo viṣṇuḥ, prasīdatu sanātanaḥ ||

yo hetur ugraḥ puruṣaḥ purāṇaḥ,

purāṇakṛd vedapurāṇakebhyaḥ |

paraḥ parebhyaś ca purārirūpo,

dhyeyaṃ ca tannāma purāṇaśeṣe ||

iti sakalajagad bibhartti yā sā,

madhuripumohakarī namo stu tasyai |

vahati ca vapuṣā maheśvaro yāṃ

praṇamata prāṇihitāṃ śivān tāṃ || || (fol. 207v2–5)

Colophon

iti śrīkālikāpurāṇaṃ samāptaṃ ||     ||      ||      ||

śrīmaheśvaraḥ prīṇātu ||     ||

saṃvat 758 thvadaṃ śrī3bhavānīśaṃkaraprītina śrīkālidasana saṃcaya yāṅā || umeśaprītaye pustaṃ, kālidāsena saṃcitaṃ | anena puṇyayogena, tayor ante ra(!)yo ʼstu te ||     || graṃthasaṃkhyā 9000 (fol. 207v5–7)

Microfilm Details

Reel No. B 202/3

Date of Filming 20-02-1972

Exposures 215

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 36v–37r, 48v–49r, 55v–58r, 141v–142r and 203v–204r

Catalogued by BK/RK

Date 14-05-2008