B 202-3 Kālikāpurāṇa
Manuscript culture infobox
Filmed in: B 202/3
Title: Kālikāpurāṇa
Dimensions: 32 x 11 cm x 207 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/852
Remarks:
Reel No. B 202-3
Inventory No. 29322
Title Kālikāpurāṇa
Author attributed to Vyāsa
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing folio: 51
Size 32.0 x 11.0 cm
Folios 206
Lines per Folio 12
Foliation figures in the middle right-hand margin on the verso
Scribe Kālidāsa
Date of Copying SAM 758
Place of Deposit NAK
Accession No. 1/852
Manuscript Features
Excerpts
Beginning
❖ oṃ namaś caṇḍikāyai ||
śrīgaṇeśāya namaḥ ||
yad yogibhir bhavabhayārttivināśayogya,m
āsādya vaṃditam atīva viviktacittaiḥ |
tad vaḥ punātu haripādasarojayugma,m
āvirbhavat kramavilaṃghitabhūr bhuvaḥ svaḥ ||
sā pātu [[vaḥ]] sakalayogijanasya citte,
[ʼ]vidyātamiśra(!)taraṇir bhuvi muktihetuḥ ||
yā cānyajantunivahasya vimohanīti-,
māyāvidher jagati śuddhasu(!)buddhiharatrī ||
īśvaraṃ jagatām ādyaṃ, praṇamya puruṣottamaṃ |
nityajñānamayaṃ vakṣye, purāṇaṃ kālikāhvayaṃ ||
mārkkaṇḍeyaṃ nuniśreṣṭhaṃ, sthitaṃ himadharāntike |
munayaḥ paripapracchuḥ praṇamya ka[ma]ṭhādayaḥ ||
bhagavan samyag ākhyātaṃ, sarvvaśāstrāṇi tattvataḥ |
vedān sarvvāṃs tathā śāstrān(!) sārabhūtaṃ pramathya ca || (fol. 1v1–5)
End
yo lokam īśaḥ satataṃ bibhartti,
yaḥ pālayed antakaraś ca yaḥ syāt |
idaṃ samastaṃ trayam atra śaśva,t
tadīyarūpaṃ ca namo [ʼ]stu tasmai ||
pradhānapuruṣau yasya, prapaṃcau yogināṃ hṛdi |
yaḥ purāṇādhipo viṣṇuḥ, prasīdatu sanātanaḥ ||
yo hetur ugraḥ puruṣaḥ purāṇaḥ,
purāṇakṛd vedapurāṇakebhyaḥ |
paraḥ parebhyaś ca purārirūpo,
dhyeyaṃ ca tannāma purāṇaśeṣe ||
iti sakalajagad bibhartti yā sā,
madhuripumohakarī namo stu tasyai |
vahati ca vapuṣā maheśvaro yāṃ
praṇamata prāṇihitāṃ śivān tāṃ || || (fol. 207v2–5)
Colophon
iti śrīkālikāpurāṇaṃ samāptaṃ || || || ||
śrīmaheśvaraḥ prīṇātu || ||
saṃvat 758 thvadaṃ śrī3bhavānīśaṃkaraprītina śrīkālidasana saṃcaya yāṅā || umeśaprītaye pustaṃ, kālidāsena saṃcitaṃ | anena puṇyayogena, tayor ante ra(!)yo ʼstu te || || graṃthasaṃkhyā 9000 (fol. 207v5–7)
Microfilm Details
Reel No. B 202/3
Date of Filming 20-02-1972
Exposures 215
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 36v–37r, 48v–49r, 55v–58r, 141v–142r and 203v–204r
Catalogued by BK/RK
Date 14-05-2008